Declension table of ?nadanīya

Deva

MasculineSingularDualPlural
Nominativenadanīyaḥ nadanīyau nadanīyāḥ
Vocativenadanīya nadanīyau nadanīyāḥ
Accusativenadanīyam nadanīyau nadanīyān
Instrumentalnadanīyena nadanīyābhyām nadanīyaiḥ nadanīyebhiḥ
Dativenadanīyāya nadanīyābhyām nadanīyebhyaḥ
Ablativenadanīyāt nadanīyābhyām nadanīyebhyaḥ
Genitivenadanīyasya nadanīyayoḥ nadanīyānām
Locativenadanīye nadanīyayoḥ nadanīyeṣu

Compound nadanīya -

Adverb -nadanīyam -nadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria