Declension table of ?ninadiṣya

Deva

MasculineSingularDualPlural
Nominativeninadiṣyaḥ ninadiṣyau ninadiṣyāḥ
Vocativeninadiṣya ninadiṣyau ninadiṣyāḥ
Accusativeninadiṣyam ninadiṣyau ninadiṣyān
Instrumentalninadiṣyeṇa ninadiṣyābhyām ninadiṣyaiḥ ninadiṣyebhiḥ
Dativeninadiṣyāya ninadiṣyābhyām ninadiṣyebhyaḥ
Ablativeninadiṣyāt ninadiṣyābhyām ninadiṣyebhyaḥ
Genitiveninadiṣyasya ninadiṣyayoḥ ninadiṣyāṇām
Locativeninadiṣye ninadiṣyayoḥ ninadiṣyeṣu

Compound ninadiṣya -

Adverb -ninadiṣyam -ninadiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria