Declension table of ?nadyamāna

Deva

MasculineSingularDualPlural
Nominativenadyamānaḥ nadyamānau nadyamānāḥ
Vocativenadyamāna nadyamānau nadyamānāḥ
Accusativenadyamānam nadyamānau nadyamānān
Instrumentalnadyamānena nadyamānābhyām nadyamānaiḥ nadyamānebhiḥ
Dativenadyamānāya nadyamānābhyām nadyamānebhyaḥ
Ablativenadyamānāt nadyamānābhyām nadyamānebhyaḥ
Genitivenadyamānasya nadyamānayoḥ nadyamānānām
Locativenadyamāne nadyamānayoḥ nadyamāneṣu

Compound nadyamāna -

Adverb -nadyamānam -nadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria