Declension table of ?nādyamāna

Deva

MasculineSingularDualPlural
Nominativenādyamānaḥ nādyamānau nādyamānāḥ
Vocativenādyamāna nādyamānau nādyamānāḥ
Accusativenādyamānam nādyamānau nādyamānān
Instrumentalnādyamānena nādyamānābhyām nādyamānaiḥ nādyamānebhiḥ
Dativenādyamānāya nādyamānābhyām nādyamānebhyaḥ
Ablativenādyamānāt nādyamānābhyām nādyamānebhyaḥ
Genitivenādyamānasya nādyamānayoḥ nādyamānānām
Locativenādyamāne nādyamānayoḥ nādyamāneṣu

Compound nādyamāna -

Adverb -nādyamānam -nādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria