Declension table of ?ninadiṣitavatī

Deva

FeminineSingularDualPlural
Nominativeninadiṣitavatī ninadiṣitavatyau ninadiṣitavatyaḥ
Vocativeninadiṣitavati ninadiṣitavatyau ninadiṣitavatyaḥ
Accusativeninadiṣitavatīm ninadiṣitavatyau ninadiṣitavatīḥ
Instrumentalninadiṣitavatyā ninadiṣitavatībhyām ninadiṣitavatībhiḥ
Dativeninadiṣitavatyai ninadiṣitavatībhyām ninadiṣitavatībhyaḥ
Ablativeninadiṣitavatyāḥ ninadiṣitavatībhyām ninadiṣitavatībhyaḥ
Genitiveninadiṣitavatyāḥ ninadiṣitavatyoḥ ninadiṣitavatīnām
Locativeninadiṣitavatyām ninadiṣitavatyoḥ ninadiṣitavatīṣu

Compound ninadiṣitavati - ninadiṣitavatī -

Adverb -ninadiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria