Declension table of ?nadayiṣyantī

Deva

FeminineSingularDualPlural
Nominativenadayiṣyantī nadayiṣyantyau nadayiṣyantyaḥ
Vocativenadayiṣyanti nadayiṣyantyau nadayiṣyantyaḥ
Accusativenadayiṣyantīm nadayiṣyantyau nadayiṣyantīḥ
Instrumentalnadayiṣyantyā nadayiṣyantībhyām nadayiṣyantībhiḥ
Dativenadayiṣyantyai nadayiṣyantībhyām nadayiṣyantībhyaḥ
Ablativenadayiṣyantyāḥ nadayiṣyantībhyām nadayiṣyantībhyaḥ
Genitivenadayiṣyantyāḥ nadayiṣyantyoḥ nadayiṣyantīnām
Locativenadayiṣyantyām nadayiṣyantyoḥ nadayiṣyantīṣu

Compound nadayiṣyanti - nadayiṣyantī -

Adverb -nadayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria