Declension table of ?naditā

Deva

FeminineSingularDualPlural
Nominativenaditā nadite naditāḥ
Vocativenadite nadite naditāḥ
Accusativenaditām nadite naditāḥ
Instrumentalnaditayā naditābhyām naditābhiḥ
Dativenaditāyai naditābhyām naditābhyaḥ
Ablativenaditāyāḥ naditābhyām naditābhyaḥ
Genitivenaditāyāḥ naditayoḥ naditānām
Locativenaditāyām naditayoḥ naditāsu

Adverb -naditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria