Declension table of ?nadayamāna

Deva

NeuterSingularDualPlural
Nominativenadayamānam nadayamāne nadayamānāni
Vocativenadayamāna nadayamāne nadayamānāni
Accusativenadayamānam nadayamāne nadayamānāni
Instrumentalnadayamānena nadayamānābhyām nadayamānaiḥ
Dativenadayamānāya nadayamānābhyām nadayamānebhyaḥ
Ablativenadayamānāt nadayamānābhyām nadayamānebhyaḥ
Genitivenadayamānasya nadayamānayoḥ nadayamānānām
Locativenadayamāne nadayamānayoḥ nadayamāneṣu

Compound nadayamāna -

Adverb -nadayamānam -nadayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria