Declension table of ?ninadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeninadiṣyamāṇam ninadiṣyamāṇe ninadiṣyamāṇāni
Vocativeninadiṣyamāṇa ninadiṣyamāṇe ninadiṣyamāṇāni
Accusativeninadiṣyamāṇam ninadiṣyamāṇe ninadiṣyamāṇāni
Instrumentalninadiṣyamāṇena ninadiṣyamāṇābhyām ninadiṣyamāṇaiḥ
Dativeninadiṣyamāṇāya ninadiṣyamāṇābhyām ninadiṣyamāṇebhyaḥ
Ablativeninadiṣyamāṇāt ninadiṣyamāṇābhyām ninadiṣyamāṇebhyaḥ
Genitiveninadiṣyamāṇasya ninadiṣyamāṇayoḥ ninadiṣyamāṇānām
Locativeninadiṣyamāṇe ninadiṣyamāṇayoḥ ninadiṣyamāṇeṣu

Compound ninadiṣyamāṇa -

Adverb -ninadiṣyamāṇam -ninadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria