Declension table of ?nādayantī

Deva

FeminineSingularDualPlural
Nominativenādayantī nādayantyau nādayantyaḥ
Vocativenādayanti nādayantyau nādayantyaḥ
Accusativenādayantīm nādayantyau nādayantīḥ
Instrumentalnādayantyā nādayantībhyām nādayantībhiḥ
Dativenādayantyai nādayantībhyām nādayantībhyaḥ
Ablativenādayantyāḥ nādayantībhyām nādayantībhyaḥ
Genitivenādayantyāḥ nādayantyoḥ nādayantīnām
Locativenādayantyām nādayantyoḥ nādayantīṣu

Compound nādayanti - nādayantī -

Adverb -nādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria