Declension table of ?ninadiṣitā

Deva

FeminineSingularDualPlural
Nominativeninadiṣitā ninadiṣite ninadiṣitāḥ
Vocativeninadiṣite ninadiṣite ninadiṣitāḥ
Accusativeninadiṣitām ninadiṣite ninadiṣitāḥ
Instrumentalninadiṣitayā ninadiṣitābhyām ninadiṣitābhiḥ
Dativeninadiṣitāyai ninadiṣitābhyām ninadiṣitābhyaḥ
Ablativeninadiṣitāyāḥ ninadiṣitābhyām ninadiṣitābhyaḥ
Genitiveninadiṣitāyāḥ ninadiṣitayoḥ ninadiṣitānām
Locativeninadiṣitāyām ninadiṣitayoḥ ninadiṣitāsu

Adverb -ninadiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria