Conjugation tables of ?makṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmakṣāmi makṣāvaḥ makṣāmaḥ
Secondmakṣasi makṣathaḥ makṣatha
Thirdmakṣati makṣataḥ makṣanti


MiddleSingularDualPlural
Firstmakṣe makṣāvahe makṣāmahe
Secondmakṣase makṣethe makṣadhve
Thirdmakṣate makṣete makṣante


PassiveSingularDualPlural
Firstmakṣye makṣyāvahe makṣyāmahe
Secondmakṣyase makṣyethe makṣyadhve
Thirdmakṣyate makṣyete makṣyante


Imperfect

ActiveSingularDualPlural
Firstamakṣam amakṣāva amakṣāma
Secondamakṣaḥ amakṣatam amakṣata
Thirdamakṣat amakṣatām amakṣan


MiddleSingularDualPlural
Firstamakṣe amakṣāvahi amakṣāmahi
Secondamakṣathāḥ amakṣethām amakṣadhvam
Thirdamakṣata amakṣetām amakṣanta


PassiveSingularDualPlural
Firstamakṣye amakṣyāvahi amakṣyāmahi
Secondamakṣyathāḥ amakṣyethām amakṣyadhvam
Thirdamakṣyata amakṣyetām amakṣyanta


Optative

ActiveSingularDualPlural
Firstmakṣeyam makṣeva makṣema
Secondmakṣeḥ makṣetam makṣeta
Thirdmakṣet makṣetām makṣeyuḥ


MiddleSingularDualPlural
Firstmakṣeya makṣevahi makṣemahi
Secondmakṣethāḥ makṣeyāthām makṣedhvam
Thirdmakṣeta makṣeyātām makṣeran


PassiveSingularDualPlural
Firstmakṣyeya makṣyevahi makṣyemahi
Secondmakṣyethāḥ makṣyeyāthām makṣyedhvam
Thirdmakṣyeta makṣyeyātām makṣyeran


Imperative

ActiveSingularDualPlural
Firstmakṣāṇi makṣāva makṣāma
Secondmakṣa makṣatam makṣata
Thirdmakṣatu makṣatām makṣantu


MiddleSingularDualPlural
Firstmakṣai makṣāvahai makṣāmahai
Secondmakṣasva makṣethām makṣadhvam
Thirdmakṣatām makṣetām makṣantām


PassiveSingularDualPlural
Firstmakṣyai makṣyāvahai makṣyāmahai
Secondmakṣyasva makṣyethām makṣyadhvam
Thirdmakṣyatām makṣyetām makṣyantām


Future

ActiveSingularDualPlural
Firstmakṣiṣyāmi makṣiṣyāvaḥ makṣiṣyāmaḥ
Secondmakṣiṣyasi makṣiṣyathaḥ makṣiṣyatha
Thirdmakṣiṣyati makṣiṣyataḥ makṣiṣyanti


MiddleSingularDualPlural
Firstmakṣiṣye makṣiṣyāvahe makṣiṣyāmahe
Secondmakṣiṣyase makṣiṣyethe makṣiṣyadhve
Thirdmakṣiṣyate makṣiṣyete makṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmakṣitāsmi makṣitāsvaḥ makṣitāsmaḥ
Secondmakṣitāsi makṣitāsthaḥ makṣitāstha
Thirdmakṣitā makṣitārau makṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamakṣa mamakṣiva mamakṣima
Secondmamakṣitha mamakṣathuḥ mamakṣa
Thirdmamakṣa mamakṣatuḥ mamakṣuḥ


MiddleSingularDualPlural
Firstmamakṣe mamakṣivahe mamakṣimahe
Secondmamakṣiṣe mamakṣāthe mamakṣidhve
Thirdmamakṣe mamakṣāte mamakṣire


Benedictive

ActiveSingularDualPlural
Firstmakṣyāsam makṣyāsva makṣyāsma
Secondmakṣyāḥ makṣyāstam makṣyāsta
Thirdmakṣyāt makṣyāstām makṣyāsuḥ

Participles

Past Passive Participle
makṣita m. n. makṣitā f.

Past Active Participle
makṣitavat m. n. makṣitavatī f.

Present Active Participle
makṣat m. n. makṣantī f.

Present Middle Participle
makṣamāṇa m. n. makṣamāṇā f.

Present Passive Participle
makṣyamāṇa m. n. makṣyamāṇā f.

Future Active Participle
makṣiṣyat m. n. makṣiṣyantī f.

Future Middle Participle
makṣiṣyamāṇa m. n. makṣiṣyamāṇā f.

Future Passive Participle
makṣitavya m. n. makṣitavyā f.

Future Passive Participle
makṣya m. n. makṣyā f.

Future Passive Participle
makṣaṇīya m. n. makṣaṇīyā f.

Perfect Active Participle
mamakṣvas m. n. mamakṣuṣī f.

Perfect Middle Participle
mamakṣāṇa m. n. mamakṣāṇā f.

Indeclinable forms

Infinitive
makṣitum

Absolutive
makṣitvā

Absolutive
-makṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria