तिङन्तावली ?मक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममक्षति मक्षतः मक्षन्ति
मध्यममक्षसि मक्षथः मक्षथ
उत्तममक्षामि मक्षावः मक्षामः


आत्मनेपदेएकद्विबहु
प्रथममक्षते मक्षेते मक्षन्ते
मध्यममक्षसे मक्षेथे मक्षध्वे
उत्तममक्षे मक्षावहे मक्षामहे


कर्मणिएकद्विबहु
प्रथममक्ष्यते मक्ष्येते मक्ष्यन्ते
मध्यममक्ष्यसे मक्ष्येथे मक्ष्यध्वे
उत्तममक्ष्ये मक्ष्यावहे मक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमक्षत् अमक्षताम् अमक्षन्
मध्यमअमक्षः अमक्षतम् अमक्षत
उत्तमअमक्षम् अमक्षाव अमक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअमक्षत अमक्षेताम् अमक्षन्त
मध्यमअमक्षथाः अमक्षेथाम् अमक्षध्वम्
उत्तमअमक्षे अमक्षावहि अमक्षामहि


कर्मणिएकद्विबहु
प्रथमअमक्ष्यत अमक्ष्येताम् अमक्ष्यन्त
मध्यमअमक्ष्यथाः अमक्ष्येथाम् अमक्ष्यध्वम्
उत्तमअमक्ष्ये अमक्ष्यावहि अमक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममक्षेत् मक्षेताम् मक्षेयुः
मध्यममक्षेः मक्षेतम् मक्षेत
उत्तममक्षेयम् मक्षेव मक्षेम


आत्मनेपदेएकद्विबहु
प्रथममक्षेत मक्षेयाताम् मक्षेरन्
मध्यममक्षेथाः मक्षेयाथाम् मक्षेध्वम्
उत्तममक्षेय मक्षेवहि मक्षेमहि


कर्मणिएकद्विबहु
प्रथममक्ष्येत मक्ष्येयाताम् मक्ष्येरन्
मध्यममक्ष्येथाः मक्ष्येयाथाम् मक्ष्येध्वम्
उत्तममक्ष्येय मक्ष्येवहि मक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममक्षतु मक्षताम् मक्षन्तु
मध्यममक्ष मक्षतम् मक्षत
उत्तममक्षाणि मक्षाव मक्षाम


आत्मनेपदेएकद्विबहु
प्रथममक्षताम् मक्षेताम् मक्षन्ताम्
मध्यममक्षस्व मक्षेथाम् मक्षध्वम्
उत्तममक्षै मक्षावहै मक्षामहै


कर्मणिएकद्विबहु
प्रथममक्ष्यताम् मक्ष्येताम् मक्ष्यन्ताम्
मध्यममक्ष्यस्व मक्ष्येथाम् मक्ष्यध्वम्
उत्तममक्ष्यै मक्ष्यावहै मक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममक्षिष्यति मक्षिष्यतः मक्षिष्यन्ति
मध्यममक्षिष्यसि मक्षिष्यथः मक्षिष्यथ
उत्तममक्षिष्यामि मक्षिष्यावः मक्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममक्षिष्यते मक्षिष्येते मक्षिष्यन्ते
मध्यममक्षिष्यसे मक्षिष्येथे मक्षिष्यध्वे
उत्तममक्षिष्ये मक्षिष्यावहे मक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममक्षिता मक्षितारौ मक्षितारः
मध्यममक्षितासि मक्षितास्थः मक्षितास्थ
उत्तममक्षितास्मि मक्षितास्वः मक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममक्ष ममक्षतुः ममक्षुः
मध्यमममक्षिथ ममक्षथुः ममक्ष
उत्तमममक्ष ममक्षिव ममक्षिम


आत्मनेपदेएकद्विबहु
प्रथमममक्षे ममक्षाते ममक्षिरे
मध्यमममक्षिषे ममक्षाथे ममक्षिध्वे
उत्तमममक्षे ममक्षिवहे ममक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममक्ष्यात् मक्ष्यास्ताम् मक्ष्यासुः
मध्यममक्ष्याः मक्ष्यास्तम् मक्ष्यास्त
उत्तममक्ष्यासम् मक्ष्यास्व मक्ष्यास्म

कृदन्त

क्त
मक्षित m. n. मक्षिता f.

क्तवतु
मक्षितवत् m. n. मक्षितवती f.

शतृ
मक्षत् m. n. मक्षन्ती f.

शानच्
मक्षमाण m. n. मक्षमाणा f.

शानच् कर्मणि
मक्ष्यमाण m. n. मक्ष्यमाणा f.

लुडादेश पर
मक्षिष्यत् m. n. मक्षिष्यन्ती f.

लुडादेश आत्म
मक्षिष्यमाण m. n. मक्षिष्यमाणा f.

तव्य
मक्षितव्य m. n. मक्षितव्या f.

यत्
मक्ष्य m. n. मक्ष्या f.

अनीयर्
मक्षणीय m. n. मक्षणीया f.

लिडादेश पर
ममक्ष्वस् m. n. ममक्षुषी f.

लिडादेश आत्म
ममक्षाण m. n. ममक्षाणा f.

अव्यय

तुमुन्
मक्षितुम्

क्त्वा
मक्षित्वा

ल्यप्
॰मक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria