Declension table of ?makṣya

Deva

MasculineSingularDualPlural
Nominativemakṣyaḥ makṣyau makṣyāḥ
Vocativemakṣya makṣyau makṣyāḥ
Accusativemakṣyam makṣyau makṣyān
Instrumentalmakṣyeṇa makṣyābhyām makṣyaiḥ makṣyebhiḥ
Dativemakṣyāya makṣyābhyām makṣyebhyaḥ
Ablativemakṣyāt makṣyābhyām makṣyebhyaḥ
Genitivemakṣyasya makṣyayoḥ makṣyāṇām
Locativemakṣye makṣyayoḥ makṣyeṣu

Compound makṣya -

Adverb -makṣyam -makṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria