Declension table of ?mamakṣāṇa

Deva

MasculineSingularDualPlural
Nominativemamakṣāṇaḥ mamakṣāṇau mamakṣāṇāḥ
Vocativemamakṣāṇa mamakṣāṇau mamakṣāṇāḥ
Accusativemamakṣāṇam mamakṣāṇau mamakṣāṇān
Instrumentalmamakṣāṇena mamakṣāṇābhyām mamakṣāṇaiḥ mamakṣāṇebhiḥ
Dativemamakṣāṇāya mamakṣāṇābhyām mamakṣāṇebhyaḥ
Ablativemamakṣāṇāt mamakṣāṇābhyām mamakṣāṇebhyaḥ
Genitivemamakṣāṇasya mamakṣāṇayoḥ mamakṣāṇānām
Locativemamakṣāṇe mamakṣāṇayoḥ mamakṣāṇeṣu

Compound mamakṣāṇa -

Adverb -mamakṣāṇam -mamakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria