Declension table of ?makṣita

Deva

MasculineSingularDualPlural
Nominativemakṣitaḥ makṣitau makṣitāḥ
Vocativemakṣita makṣitau makṣitāḥ
Accusativemakṣitam makṣitau makṣitān
Instrumentalmakṣitena makṣitābhyām makṣitaiḥ makṣitebhiḥ
Dativemakṣitāya makṣitābhyām makṣitebhyaḥ
Ablativemakṣitāt makṣitābhyām makṣitebhyaḥ
Genitivemakṣitasya makṣitayoḥ makṣitānām
Locativemakṣite makṣitayoḥ makṣiteṣu

Compound makṣita -

Adverb -makṣitam -makṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria