Declension table of ?makṣiṣyat

Deva

NeuterSingularDualPlural
Nominativemakṣiṣyat makṣiṣyantī makṣiṣyatī makṣiṣyanti
Vocativemakṣiṣyat makṣiṣyantī makṣiṣyatī makṣiṣyanti
Accusativemakṣiṣyat makṣiṣyantī makṣiṣyatī makṣiṣyanti
Instrumentalmakṣiṣyatā makṣiṣyadbhyām makṣiṣyadbhiḥ
Dativemakṣiṣyate makṣiṣyadbhyām makṣiṣyadbhyaḥ
Ablativemakṣiṣyataḥ makṣiṣyadbhyām makṣiṣyadbhyaḥ
Genitivemakṣiṣyataḥ makṣiṣyatoḥ makṣiṣyatām
Locativemakṣiṣyati makṣiṣyatoḥ makṣiṣyatsu

Adverb -makṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria