Declension table of ?mamakṣāṇā

Deva

FeminineSingularDualPlural
Nominativemamakṣāṇā mamakṣāṇe mamakṣāṇāḥ
Vocativemamakṣāṇe mamakṣāṇe mamakṣāṇāḥ
Accusativemamakṣāṇām mamakṣāṇe mamakṣāṇāḥ
Instrumentalmamakṣāṇayā mamakṣāṇābhyām mamakṣāṇābhiḥ
Dativemamakṣāṇāyai mamakṣāṇābhyām mamakṣāṇābhyaḥ
Ablativemamakṣāṇāyāḥ mamakṣāṇābhyām mamakṣāṇābhyaḥ
Genitivemamakṣāṇāyāḥ mamakṣāṇayoḥ mamakṣāṇānām
Locativemamakṣāṇāyām mamakṣāṇayoḥ mamakṣāṇāsu

Adverb -mamakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria