Declension table of ?mamakṣvas

Deva

MasculineSingularDualPlural
Nominativemamakṣvān mamakṣvāṃsau mamakṣvāṃsaḥ
Vocativemamakṣvan mamakṣvāṃsau mamakṣvāṃsaḥ
Accusativemamakṣvāṃsam mamakṣvāṃsau mamakṣuṣaḥ
Instrumentalmamakṣuṣā mamakṣvadbhyām mamakṣvadbhiḥ
Dativemamakṣuṣe mamakṣvadbhyām mamakṣvadbhyaḥ
Ablativemamakṣuṣaḥ mamakṣvadbhyām mamakṣvadbhyaḥ
Genitivemamakṣuṣaḥ mamakṣuṣoḥ mamakṣuṣām
Locativemamakṣuṣi mamakṣuṣoḥ mamakṣvatsu

Compound mamakṣvat -

Adverb -mamakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria