Declension table of ?makṣamāṇā

Deva

FeminineSingularDualPlural
Nominativemakṣamāṇā makṣamāṇe makṣamāṇāḥ
Vocativemakṣamāṇe makṣamāṇe makṣamāṇāḥ
Accusativemakṣamāṇām makṣamāṇe makṣamāṇāḥ
Instrumentalmakṣamāṇayā makṣamāṇābhyām makṣamāṇābhiḥ
Dativemakṣamāṇāyai makṣamāṇābhyām makṣamāṇābhyaḥ
Ablativemakṣamāṇāyāḥ makṣamāṇābhyām makṣamāṇābhyaḥ
Genitivemakṣamāṇāyāḥ makṣamāṇayoḥ makṣamāṇānām
Locativemakṣamāṇāyām makṣamāṇayoḥ makṣamāṇāsu

Adverb -makṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria