Declension table of ?makṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemakṣiṣyamāṇam makṣiṣyamāṇe makṣiṣyamāṇāni
Vocativemakṣiṣyamāṇa makṣiṣyamāṇe makṣiṣyamāṇāni
Accusativemakṣiṣyamāṇam makṣiṣyamāṇe makṣiṣyamāṇāni
Instrumentalmakṣiṣyamāṇena makṣiṣyamāṇābhyām makṣiṣyamāṇaiḥ
Dativemakṣiṣyamāṇāya makṣiṣyamāṇābhyām makṣiṣyamāṇebhyaḥ
Ablativemakṣiṣyamāṇāt makṣiṣyamāṇābhyām makṣiṣyamāṇebhyaḥ
Genitivemakṣiṣyamāṇasya makṣiṣyamāṇayoḥ makṣiṣyamāṇānām
Locativemakṣiṣyamāṇe makṣiṣyamāṇayoḥ makṣiṣyamāṇeṣu

Compound makṣiṣyamāṇa -

Adverb -makṣiṣyamāṇam -makṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria