Declension table of ?makṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemakṣamāṇam makṣamāṇe makṣamāṇāni
Vocativemakṣamāṇa makṣamāṇe makṣamāṇāni
Accusativemakṣamāṇam makṣamāṇe makṣamāṇāni
Instrumentalmakṣamāṇena makṣamāṇābhyām makṣamāṇaiḥ
Dativemakṣamāṇāya makṣamāṇābhyām makṣamāṇebhyaḥ
Ablativemakṣamāṇāt makṣamāṇābhyām makṣamāṇebhyaḥ
Genitivemakṣamāṇasya makṣamāṇayoḥ makṣamāṇānām
Locativemakṣamāṇe makṣamāṇayoḥ makṣamāṇeṣu

Compound makṣamāṇa -

Adverb -makṣamāṇam -makṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria