Declension table of ?makṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemakṣyamāṇaḥ makṣyamāṇau makṣyamāṇāḥ
Vocativemakṣyamāṇa makṣyamāṇau makṣyamāṇāḥ
Accusativemakṣyamāṇam makṣyamāṇau makṣyamāṇān
Instrumentalmakṣyamāṇena makṣyamāṇābhyām makṣyamāṇaiḥ makṣyamāṇebhiḥ
Dativemakṣyamāṇāya makṣyamāṇābhyām makṣyamāṇebhyaḥ
Ablativemakṣyamāṇāt makṣyamāṇābhyām makṣyamāṇebhyaḥ
Genitivemakṣyamāṇasya makṣyamāṇayoḥ makṣyamāṇānām
Locativemakṣyamāṇe makṣyamāṇayoḥ makṣyamāṇeṣu

Compound makṣyamāṇa -

Adverb -makṣyamāṇam -makṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria