Declension table of ?makṣitavya

Deva

NeuterSingularDualPlural
Nominativemakṣitavyam makṣitavye makṣitavyāni
Vocativemakṣitavya makṣitavye makṣitavyāni
Accusativemakṣitavyam makṣitavye makṣitavyāni
Instrumentalmakṣitavyena makṣitavyābhyām makṣitavyaiḥ
Dativemakṣitavyāya makṣitavyābhyām makṣitavyebhyaḥ
Ablativemakṣitavyāt makṣitavyābhyām makṣitavyebhyaḥ
Genitivemakṣitavyasya makṣitavyayoḥ makṣitavyānām
Locativemakṣitavye makṣitavyayoḥ makṣitavyeṣu

Compound makṣitavya -

Adverb -makṣitavyam -makṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria