Declension table of ?makṣya

Deva

NeuterSingularDualPlural
Nominativemakṣyam makṣye makṣyāṇi
Vocativemakṣya makṣye makṣyāṇi
Accusativemakṣyam makṣye makṣyāṇi
Instrumentalmakṣyeṇa makṣyābhyām makṣyaiḥ
Dativemakṣyāya makṣyābhyām makṣyebhyaḥ
Ablativemakṣyāt makṣyābhyām makṣyebhyaḥ
Genitivemakṣyasya makṣyayoḥ makṣyāṇām
Locativemakṣye makṣyayoḥ makṣyeṣu

Compound makṣya -

Adverb -makṣyam -makṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria