Declension table of ?makṣitavat

Deva

MasculineSingularDualPlural
Nominativemakṣitavān makṣitavantau makṣitavantaḥ
Vocativemakṣitavan makṣitavantau makṣitavantaḥ
Accusativemakṣitavantam makṣitavantau makṣitavataḥ
Instrumentalmakṣitavatā makṣitavadbhyām makṣitavadbhiḥ
Dativemakṣitavate makṣitavadbhyām makṣitavadbhyaḥ
Ablativemakṣitavataḥ makṣitavadbhyām makṣitavadbhyaḥ
Genitivemakṣitavataḥ makṣitavatoḥ makṣitavatām
Locativemakṣitavati makṣitavatoḥ makṣitavatsu

Compound makṣitavat -

Adverb -makṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria