Declension table of ?mamakṣuṣī

Deva

FeminineSingularDualPlural
Nominativemamakṣuṣī mamakṣuṣyau mamakṣuṣyaḥ
Vocativemamakṣuṣi mamakṣuṣyau mamakṣuṣyaḥ
Accusativemamakṣuṣīm mamakṣuṣyau mamakṣuṣīḥ
Instrumentalmamakṣuṣyā mamakṣuṣībhyām mamakṣuṣībhiḥ
Dativemamakṣuṣyai mamakṣuṣībhyām mamakṣuṣībhyaḥ
Ablativemamakṣuṣyāḥ mamakṣuṣībhyām mamakṣuṣībhyaḥ
Genitivemamakṣuṣyāḥ mamakṣuṣyoḥ mamakṣuṣīṇām
Locativemamakṣuṣyām mamakṣuṣyoḥ mamakṣuṣīṣu

Compound mamakṣuṣi - mamakṣuṣī -

Adverb -mamakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria