Declension table of ?makṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemakṣaṇīyaḥ makṣaṇīyau makṣaṇīyāḥ
Vocativemakṣaṇīya makṣaṇīyau makṣaṇīyāḥ
Accusativemakṣaṇīyam makṣaṇīyau makṣaṇīyān
Instrumentalmakṣaṇīyena makṣaṇīyābhyām makṣaṇīyaiḥ makṣaṇīyebhiḥ
Dativemakṣaṇīyāya makṣaṇīyābhyām makṣaṇīyebhyaḥ
Ablativemakṣaṇīyāt makṣaṇīyābhyām makṣaṇīyebhyaḥ
Genitivemakṣaṇīyasya makṣaṇīyayoḥ makṣaṇīyānām
Locativemakṣaṇīye makṣaṇīyayoḥ makṣaṇīyeṣu

Compound makṣaṇīya -

Adverb -makṣaṇīyam -makṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria