Declension table of ?makṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemakṣyamāṇā makṣyamāṇe makṣyamāṇāḥ
Vocativemakṣyamāṇe makṣyamāṇe makṣyamāṇāḥ
Accusativemakṣyamāṇām makṣyamāṇe makṣyamāṇāḥ
Instrumentalmakṣyamāṇayā makṣyamāṇābhyām makṣyamāṇābhiḥ
Dativemakṣyamāṇāyai makṣyamāṇābhyām makṣyamāṇābhyaḥ
Ablativemakṣyamāṇāyāḥ makṣyamāṇābhyām makṣyamāṇābhyaḥ
Genitivemakṣyamāṇāyāḥ makṣyamāṇayoḥ makṣyamāṇānām
Locativemakṣyamāṇāyām makṣyamāṇayoḥ makṣyamāṇāsu

Adverb -makṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria