Declension table of ?makṣiṣyat

Deva

MasculineSingularDualPlural
Nominativemakṣiṣyan makṣiṣyantau makṣiṣyantaḥ
Vocativemakṣiṣyan makṣiṣyantau makṣiṣyantaḥ
Accusativemakṣiṣyantam makṣiṣyantau makṣiṣyataḥ
Instrumentalmakṣiṣyatā makṣiṣyadbhyām makṣiṣyadbhiḥ
Dativemakṣiṣyate makṣiṣyadbhyām makṣiṣyadbhyaḥ
Ablativemakṣiṣyataḥ makṣiṣyadbhyām makṣiṣyadbhyaḥ
Genitivemakṣiṣyataḥ makṣiṣyatoḥ makṣiṣyatām
Locativemakṣiṣyati makṣiṣyatoḥ makṣiṣyatsu

Compound makṣiṣyat -

Adverb -makṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria