Declension table of ?makṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemakṣiṣyamāṇaḥ makṣiṣyamāṇau makṣiṣyamāṇāḥ
Vocativemakṣiṣyamāṇa makṣiṣyamāṇau makṣiṣyamāṇāḥ
Accusativemakṣiṣyamāṇam makṣiṣyamāṇau makṣiṣyamāṇān
Instrumentalmakṣiṣyamāṇena makṣiṣyamāṇābhyām makṣiṣyamāṇaiḥ makṣiṣyamāṇebhiḥ
Dativemakṣiṣyamāṇāya makṣiṣyamāṇābhyām makṣiṣyamāṇebhyaḥ
Ablativemakṣiṣyamāṇāt makṣiṣyamāṇābhyām makṣiṣyamāṇebhyaḥ
Genitivemakṣiṣyamāṇasya makṣiṣyamāṇayoḥ makṣiṣyamāṇānām
Locativemakṣiṣyamāṇe makṣiṣyamāṇayoḥ makṣiṣyamāṇeṣu

Compound makṣiṣyamāṇa -

Adverb -makṣiṣyamāṇam -makṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria