Declension table of ?makṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemakṣiṣyamāṇā makṣiṣyamāṇe makṣiṣyamāṇāḥ
Vocativemakṣiṣyamāṇe makṣiṣyamāṇe makṣiṣyamāṇāḥ
Accusativemakṣiṣyamāṇām makṣiṣyamāṇe makṣiṣyamāṇāḥ
Instrumentalmakṣiṣyamāṇayā makṣiṣyamāṇābhyām makṣiṣyamāṇābhiḥ
Dativemakṣiṣyamāṇāyai makṣiṣyamāṇābhyām makṣiṣyamāṇābhyaḥ
Ablativemakṣiṣyamāṇāyāḥ makṣiṣyamāṇābhyām makṣiṣyamāṇābhyaḥ
Genitivemakṣiṣyamāṇāyāḥ makṣiṣyamāṇayoḥ makṣiṣyamāṇānām
Locativemakṣiṣyamāṇāyām makṣiṣyamāṇayoḥ makṣiṣyamāṇāsu

Adverb -makṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria