Conjugation tables of ?kaḍḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaḍḍāmi kaḍḍāvaḥ kaḍḍāmaḥ
Secondkaḍḍasi kaḍḍathaḥ kaḍḍatha
Thirdkaḍḍati kaḍḍataḥ kaḍḍanti


MiddleSingularDualPlural
Firstkaḍḍe kaḍḍāvahe kaḍḍāmahe
Secondkaḍḍase kaḍḍethe kaḍḍadhve
Thirdkaḍḍate kaḍḍete kaḍḍante


PassiveSingularDualPlural
Firstkaḍḍye kaḍḍyāvahe kaḍḍyāmahe
Secondkaḍḍyase kaḍḍyethe kaḍḍyadhve
Thirdkaḍḍyate kaḍḍyete kaḍḍyante


Imperfect

ActiveSingularDualPlural
Firstakaḍḍam akaḍḍāva akaḍḍāma
Secondakaḍḍaḥ akaḍḍatam akaḍḍata
Thirdakaḍḍat akaḍḍatām akaḍḍan


MiddleSingularDualPlural
Firstakaḍḍe akaḍḍāvahi akaḍḍāmahi
Secondakaḍḍathāḥ akaḍḍethām akaḍḍadhvam
Thirdakaḍḍata akaḍḍetām akaḍḍanta


PassiveSingularDualPlural
Firstakaḍḍye akaḍḍyāvahi akaḍḍyāmahi
Secondakaḍḍyathāḥ akaḍḍyethām akaḍḍyadhvam
Thirdakaḍḍyata akaḍḍyetām akaḍḍyanta


Optative

ActiveSingularDualPlural
Firstkaḍḍeyam kaḍḍeva kaḍḍema
Secondkaḍḍeḥ kaḍḍetam kaḍḍeta
Thirdkaḍḍet kaḍḍetām kaḍḍeyuḥ


MiddleSingularDualPlural
Firstkaḍḍeya kaḍḍevahi kaḍḍemahi
Secondkaḍḍethāḥ kaḍḍeyāthām kaḍḍedhvam
Thirdkaḍḍeta kaḍḍeyātām kaḍḍeran


PassiveSingularDualPlural
Firstkaḍḍyeya kaḍḍyevahi kaḍḍyemahi
Secondkaḍḍyethāḥ kaḍḍyeyāthām kaḍḍyedhvam
Thirdkaḍḍyeta kaḍḍyeyātām kaḍḍyeran


Imperative

ActiveSingularDualPlural
Firstkaḍḍāni kaḍḍāva kaḍḍāma
Secondkaḍḍa kaḍḍatam kaḍḍata
Thirdkaḍḍatu kaḍḍatām kaḍḍantu


MiddleSingularDualPlural
Firstkaḍḍai kaḍḍāvahai kaḍḍāmahai
Secondkaḍḍasva kaḍḍethām kaḍḍadhvam
Thirdkaḍḍatām kaḍḍetām kaḍḍantām


PassiveSingularDualPlural
Firstkaḍḍyai kaḍḍyāvahai kaḍḍyāmahai
Secondkaḍḍyasva kaḍḍyethām kaḍḍyadhvam
Thirdkaḍḍyatām kaḍḍyetām kaḍḍyantām


Future

ActiveSingularDualPlural
Firstkaḍḍiṣyāmi kaḍḍiṣyāvaḥ kaḍḍiṣyāmaḥ
Secondkaḍḍiṣyasi kaḍḍiṣyathaḥ kaḍḍiṣyatha
Thirdkaḍḍiṣyati kaḍḍiṣyataḥ kaḍḍiṣyanti


MiddleSingularDualPlural
Firstkaḍḍiṣye kaḍḍiṣyāvahe kaḍḍiṣyāmahe
Secondkaḍḍiṣyase kaḍḍiṣyethe kaḍḍiṣyadhve
Thirdkaḍḍiṣyate kaḍḍiṣyete kaḍḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaḍḍitāsmi kaḍḍitāsvaḥ kaḍḍitāsmaḥ
Secondkaḍḍitāsi kaḍḍitāsthaḥ kaḍḍitāstha
Thirdkaḍḍitā kaḍḍitārau kaḍḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakaḍḍa cakaḍḍiva cakaḍḍima
Secondcakaḍḍitha cakaḍḍathuḥ cakaḍḍa
Thirdcakaḍḍa cakaḍḍatuḥ cakaḍḍuḥ


MiddleSingularDualPlural
Firstcakaḍḍe cakaḍḍivahe cakaḍḍimahe
Secondcakaḍḍiṣe cakaḍḍāthe cakaḍḍidhve
Thirdcakaḍḍe cakaḍḍāte cakaḍḍire


Benedictive

ActiveSingularDualPlural
Firstkaḍḍyāsam kaḍḍyāsva kaḍḍyāsma
Secondkaḍḍyāḥ kaḍḍyāstam kaḍḍyāsta
Thirdkaḍḍyāt kaḍḍyāstām kaḍḍyāsuḥ

Participles

Past Passive Participle
kaḍḍita m. n. kaḍḍitā f.

Past Active Participle
kaḍḍitavat m. n. kaḍḍitavatī f.

Present Active Participle
kaḍḍat m. n. kaḍḍantī f.

Present Middle Participle
kaḍḍamāna m. n. kaḍḍamānā f.

Present Passive Participle
kaḍḍyamāna m. n. kaḍḍyamānā f.

Future Active Participle
kaḍḍiṣyat m. n. kaḍḍiṣyantī f.

Future Middle Participle
kaḍḍiṣyamāṇa m. n. kaḍḍiṣyamāṇā f.

Future Passive Participle
kaḍḍitavya m. n. kaḍḍitavyā f.

Future Passive Participle
kaḍḍya m. n. kaḍḍyā f.

Future Passive Participle
kaḍḍanīya m. n. kaḍḍanīyā f.

Perfect Active Participle
cakaḍḍvas m. n. cakaḍḍuṣī f.

Perfect Middle Participle
cakaḍḍāna m. n. cakaḍḍānā f.

Indeclinable forms

Infinitive
kaḍḍitum

Absolutive
kaḍḍitvā

Absolutive
-kaḍḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria