Declension table of ?kaḍḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaḍḍiṣyamāṇaḥ kaḍḍiṣyamāṇau kaḍḍiṣyamāṇāḥ
Vocativekaḍḍiṣyamāṇa kaḍḍiṣyamāṇau kaḍḍiṣyamāṇāḥ
Accusativekaḍḍiṣyamāṇam kaḍḍiṣyamāṇau kaḍḍiṣyamāṇān
Instrumentalkaḍḍiṣyamāṇena kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇaiḥ kaḍḍiṣyamāṇebhiḥ
Dativekaḍḍiṣyamāṇāya kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇebhyaḥ
Ablativekaḍḍiṣyamāṇāt kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇebhyaḥ
Genitivekaḍḍiṣyamāṇasya kaḍḍiṣyamāṇayoḥ kaḍḍiṣyamāṇānām
Locativekaḍḍiṣyamāṇe kaḍḍiṣyamāṇayoḥ kaḍḍiṣyamāṇeṣu

Compound kaḍḍiṣyamāṇa -

Adverb -kaḍḍiṣyamāṇam -kaḍḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria