Declension table of ?cakaḍḍuṣī

Deva

FeminineSingularDualPlural
Nominativecakaḍḍuṣī cakaḍḍuṣyau cakaḍḍuṣyaḥ
Vocativecakaḍḍuṣi cakaḍḍuṣyau cakaḍḍuṣyaḥ
Accusativecakaḍḍuṣīm cakaḍḍuṣyau cakaḍḍuṣīḥ
Instrumentalcakaḍḍuṣyā cakaḍḍuṣībhyām cakaḍḍuṣībhiḥ
Dativecakaḍḍuṣyai cakaḍḍuṣībhyām cakaḍḍuṣībhyaḥ
Ablativecakaḍḍuṣyāḥ cakaḍḍuṣībhyām cakaḍḍuṣībhyaḥ
Genitivecakaḍḍuṣyāḥ cakaḍḍuṣyoḥ cakaḍḍuṣīṇām
Locativecakaḍḍuṣyām cakaḍḍuṣyoḥ cakaḍḍuṣīṣu

Compound cakaḍḍuṣi - cakaḍḍuṣī -

Adverb -cakaḍḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria