Declension table of ?cakaḍḍāna

Deva

MasculineSingularDualPlural
Nominativecakaḍḍānaḥ cakaḍḍānau cakaḍḍānāḥ
Vocativecakaḍḍāna cakaḍḍānau cakaḍḍānāḥ
Accusativecakaḍḍānam cakaḍḍānau cakaḍḍānān
Instrumentalcakaḍḍānena cakaḍḍānābhyām cakaḍḍānaiḥ cakaḍḍānebhiḥ
Dativecakaḍḍānāya cakaḍḍānābhyām cakaḍḍānebhyaḥ
Ablativecakaḍḍānāt cakaḍḍānābhyām cakaḍḍānebhyaḥ
Genitivecakaḍḍānasya cakaḍḍānayoḥ cakaḍḍānānām
Locativecakaḍḍāne cakaḍḍānayoḥ cakaḍḍāneṣu

Compound cakaḍḍāna -

Adverb -cakaḍḍānam -cakaḍḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria