Declension table of ?kaḍḍita

Deva

NeuterSingularDualPlural
Nominativekaḍḍitam kaḍḍite kaḍḍitāni
Vocativekaḍḍita kaḍḍite kaḍḍitāni
Accusativekaḍḍitam kaḍḍite kaḍḍitāni
Instrumentalkaḍḍitena kaḍḍitābhyām kaḍḍitaiḥ
Dativekaḍḍitāya kaḍḍitābhyām kaḍḍitebhyaḥ
Ablativekaḍḍitāt kaḍḍitābhyām kaḍḍitebhyaḥ
Genitivekaḍḍitasya kaḍḍitayoḥ kaḍḍitānām
Locativekaḍḍite kaḍḍitayoḥ kaḍḍiteṣu

Compound kaḍḍita -

Adverb -kaḍḍitam -kaḍḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria