Declension table of ?kaḍḍiṣyat

Deva

NeuterSingularDualPlural
Nominativekaḍḍiṣyat kaḍḍiṣyantī kaḍḍiṣyatī kaḍḍiṣyanti
Vocativekaḍḍiṣyat kaḍḍiṣyantī kaḍḍiṣyatī kaḍḍiṣyanti
Accusativekaḍḍiṣyat kaḍḍiṣyantī kaḍḍiṣyatī kaḍḍiṣyanti
Instrumentalkaḍḍiṣyatā kaḍḍiṣyadbhyām kaḍḍiṣyadbhiḥ
Dativekaḍḍiṣyate kaḍḍiṣyadbhyām kaḍḍiṣyadbhyaḥ
Ablativekaḍḍiṣyataḥ kaḍḍiṣyadbhyām kaḍḍiṣyadbhyaḥ
Genitivekaḍḍiṣyataḥ kaḍḍiṣyatoḥ kaḍḍiṣyatām
Locativekaḍḍiṣyati kaḍḍiṣyatoḥ kaḍḍiṣyatsu

Adverb -kaḍḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria