Declension table of ?kaḍḍitavat

Deva

MasculineSingularDualPlural
Nominativekaḍḍitavān kaḍḍitavantau kaḍḍitavantaḥ
Vocativekaḍḍitavan kaḍḍitavantau kaḍḍitavantaḥ
Accusativekaḍḍitavantam kaḍḍitavantau kaḍḍitavataḥ
Instrumentalkaḍḍitavatā kaḍḍitavadbhyām kaḍḍitavadbhiḥ
Dativekaḍḍitavate kaḍḍitavadbhyām kaḍḍitavadbhyaḥ
Ablativekaḍḍitavataḥ kaḍḍitavadbhyām kaḍḍitavadbhyaḥ
Genitivekaḍḍitavataḥ kaḍḍitavatoḥ kaḍḍitavatām
Locativekaḍḍitavati kaḍḍitavatoḥ kaḍḍitavatsu

Compound kaḍḍitavat -

Adverb -kaḍḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria