Declension table of ?kaḍḍyamāna

Deva

NeuterSingularDualPlural
Nominativekaḍḍyamānam kaḍḍyamāne kaḍḍyamānāni
Vocativekaḍḍyamāna kaḍḍyamāne kaḍḍyamānāni
Accusativekaḍḍyamānam kaḍḍyamāne kaḍḍyamānāni
Instrumentalkaḍḍyamānena kaḍḍyamānābhyām kaḍḍyamānaiḥ
Dativekaḍḍyamānāya kaḍḍyamānābhyām kaḍḍyamānebhyaḥ
Ablativekaḍḍyamānāt kaḍḍyamānābhyām kaḍḍyamānebhyaḥ
Genitivekaḍḍyamānasya kaḍḍyamānayoḥ kaḍḍyamānānām
Locativekaḍḍyamāne kaḍḍyamānayoḥ kaḍḍyamāneṣu

Compound kaḍḍyamāna -

Adverb -kaḍḍyamānam -kaḍḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria