Declension table of ?kaḍḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaḍḍiṣyantī kaḍḍiṣyantyau kaḍḍiṣyantyaḥ
Vocativekaḍḍiṣyanti kaḍḍiṣyantyau kaḍḍiṣyantyaḥ
Accusativekaḍḍiṣyantīm kaḍḍiṣyantyau kaḍḍiṣyantīḥ
Instrumentalkaḍḍiṣyantyā kaḍḍiṣyantībhyām kaḍḍiṣyantībhiḥ
Dativekaḍḍiṣyantyai kaḍḍiṣyantībhyām kaḍḍiṣyantībhyaḥ
Ablativekaḍḍiṣyantyāḥ kaḍḍiṣyantībhyām kaḍḍiṣyantībhyaḥ
Genitivekaḍḍiṣyantyāḥ kaḍḍiṣyantyoḥ kaḍḍiṣyantīnām
Locativekaḍḍiṣyantyām kaḍḍiṣyantyoḥ kaḍḍiṣyantīṣu

Compound kaḍḍiṣyanti - kaḍḍiṣyantī -

Adverb -kaḍḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria