Declension table of ?kaḍḍanīya

Deva

MasculineSingularDualPlural
Nominativekaḍḍanīyaḥ kaḍḍanīyau kaḍḍanīyāḥ
Vocativekaḍḍanīya kaḍḍanīyau kaḍḍanīyāḥ
Accusativekaḍḍanīyam kaḍḍanīyau kaḍḍanīyān
Instrumentalkaḍḍanīyena kaḍḍanīyābhyām kaḍḍanīyaiḥ kaḍḍanīyebhiḥ
Dativekaḍḍanīyāya kaḍḍanīyābhyām kaḍḍanīyebhyaḥ
Ablativekaḍḍanīyāt kaḍḍanīyābhyām kaḍḍanīyebhyaḥ
Genitivekaḍḍanīyasya kaḍḍanīyayoḥ kaḍḍanīyānām
Locativekaḍḍanīye kaḍḍanīyayoḥ kaḍḍanīyeṣu

Compound kaḍḍanīya -

Adverb -kaḍḍanīyam -kaḍḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria