तिङन्तावली ?कड्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकड्डति कड्डतः कड्डन्ति
मध्यमकड्डसि कड्डथः कड्डथ
उत्तमकड्डामि कड्डावः कड्डामः


आत्मनेपदेएकद्विबहु
प्रथमकड्डते कड्डेते कड्डन्ते
मध्यमकड्डसे कड्डेथे कड्डध्वे
उत्तमकड्डे कड्डावहे कड्डामहे


कर्मणिएकद्विबहु
प्रथमकड्ड्यते कड्ड्येते कड्ड्यन्ते
मध्यमकड्ड्यसे कड्ड्येथे कड्ड्यध्वे
उत्तमकड्ड्ये कड्ड्यावहे कड्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकड्डत् अकड्डताम् अकड्डन्
मध्यमअकड्डः अकड्डतम् अकड्डत
उत्तमअकड्डम् अकड्डाव अकड्डाम


आत्मनेपदेएकद्विबहु
प्रथमअकड्डत अकड्डेताम् अकड्डन्त
मध्यमअकड्डथाः अकड्डेथाम् अकड्डध्वम्
उत्तमअकड्डे अकड्डावहि अकड्डामहि


कर्मणिएकद्विबहु
प्रथमअकड्ड्यत अकड्ड्येताम् अकड्ड्यन्त
मध्यमअकड्ड्यथाः अकड्ड्येथाम् अकड्ड्यध्वम्
उत्तमअकड्ड्ये अकड्ड्यावहि अकड्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकड्डेत् कड्डेताम् कड्डेयुः
मध्यमकड्डेः कड्डेतम् कड्डेत
उत्तमकड्डेयम् कड्डेव कड्डेम


आत्मनेपदेएकद्विबहु
प्रथमकड्डेत कड्डेयाताम् कड्डेरन्
मध्यमकड्डेथाः कड्डेयाथाम् कड्डेध्वम्
उत्तमकड्डेय कड्डेवहि कड्डेमहि


कर्मणिएकद्विबहु
प्रथमकड्ड्येत कड्ड्येयाताम् कड्ड्येरन्
मध्यमकड्ड्येथाः कड्ड्येयाथाम् कड्ड्येध्वम्
उत्तमकड्ड्येय कड्ड्येवहि कड्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकड्डतु कड्डताम् कड्डन्तु
मध्यमकड्ड कड्डतम् कड्डत
उत्तमकड्डानि कड्डाव कड्डाम


आत्मनेपदेएकद्विबहु
प्रथमकड्डताम् कड्डेताम् कड्डन्ताम्
मध्यमकड्डस्व कड्डेथाम् कड्डध्वम्
उत्तमकड्डै कड्डावहै कड्डामहै


कर्मणिएकद्विबहु
प्रथमकड्ड्यताम् कड्ड्येताम् कड्ड्यन्ताम्
मध्यमकड्ड्यस्व कड्ड्येथाम् कड्ड्यध्वम्
उत्तमकड्ड्यै कड्ड्यावहै कड्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकड्डिष्यति कड्डिष्यतः कड्डिष्यन्ति
मध्यमकड्डिष्यसि कड्डिष्यथः कड्डिष्यथ
उत्तमकड्डिष्यामि कड्डिष्यावः कड्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकड्डिष्यते कड्डिष्येते कड्डिष्यन्ते
मध्यमकड्डिष्यसे कड्डिष्येथे कड्डिष्यध्वे
उत्तमकड्डिष्ये कड्डिष्यावहे कड्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकड्डिता कड्डितारौ कड्डितारः
मध्यमकड्डितासि कड्डितास्थः कड्डितास्थ
उत्तमकड्डितास्मि कड्डितास्वः कड्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकड्ड चकड्डतुः चकड्डुः
मध्यमचकड्डिथ चकड्डथुः चकड्ड
उत्तमचकड्ड चकड्डिव चकड्डिम


आत्मनेपदेएकद्विबहु
प्रथमचकड्डे चकड्डाते चकड्डिरे
मध्यमचकड्डिषे चकड्डाथे चकड्डिध्वे
उत्तमचकड्डे चकड्डिवहे चकड्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकड्ड्यात् कड्ड्यास्ताम् कड्ड्यासुः
मध्यमकड्ड्याः कड्ड्यास्तम् कड्ड्यास्त
उत्तमकड्ड्यासम् कड्ड्यास्व कड्ड्यास्म

कृदन्त

क्त
कड्डित m. n. कड्डिता f.

क्तवतु
कड्डितवत् m. n. कड्डितवती f.

शतृ
कड्डत् m. n. कड्डन्ती f.

शानच्
कड्डमान m. n. कड्डमाना f.

शानच् कर्मणि
कड्ड्यमान m. n. कड्ड्यमाना f.

लुडादेश पर
कड्डिष्यत् m. n. कड्डिष्यन्ती f.

लुडादेश आत्म
कड्डिष्यमाण m. n. कड्डिष्यमाणा f.

तव्य
कड्डितव्य m. n. कड्डितव्या f.

यत्
कड्ड्य m. n. कड्ड्या f.

अनीयर्
कड्डनीय m. n. कड्डनीया f.

लिडादेश पर
चकड्ड्वस् m. n. चकड्डुषी f.

लिडादेश आत्म
चकड्डान m. n. चकड्डाना f.

अव्यय

तुमुन्
कड्डितुम्

क्त्वा
कड्डित्वा

ल्यप्
॰कड्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria