Declension table of ?kaḍḍat

Deva

MasculineSingularDualPlural
Nominativekaḍḍan kaḍḍantau kaḍḍantaḥ
Vocativekaḍḍan kaḍḍantau kaḍḍantaḥ
Accusativekaḍḍantam kaḍḍantau kaḍḍataḥ
Instrumentalkaḍḍatā kaḍḍadbhyām kaḍḍadbhiḥ
Dativekaḍḍate kaḍḍadbhyām kaḍḍadbhyaḥ
Ablativekaḍḍataḥ kaḍḍadbhyām kaḍḍadbhyaḥ
Genitivekaḍḍataḥ kaḍḍatoḥ kaḍḍatām
Locativekaḍḍati kaḍḍatoḥ kaḍḍatsu

Compound kaḍḍat -

Adverb -kaḍḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria