Declension table of ?kaḍḍitavya

Deva

MasculineSingularDualPlural
Nominativekaḍḍitavyaḥ kaḍḍitavyau kaḍḍitavyāḥ
Vocativekaḍḍitavya kaḍḍitavyau kaḍḍitavyāḥ
Accusativekaḍḍitavyam kaḍḍitavyau kaḍḍitavyān
Instrumentalkaḍḍitavyena kaḍḍitavyābhyām kaḍḍitavyaiḥ kaḍḍitavyebhiḥ
Dativekaḍḍitavyāya kaḍḍitavyābhyām kaḍḍitavyebhyaḥ
Ablativekaḍḍitavyāt kaḍḍitavyābhyām kaḍḍitavyebhyaḥ
Genitivekaḍḍitavyasya kaḍḍitavyayoḥ kaḍḍitavyānām
Locativekaḍḍitavye kaḍḍitavyayoḥ kaḍḍitavyeṣu

Compound kaḍḍitavya -

Adverb -kaḍḍitavyam -kaḍḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria