Declension table of ?kaḍḍitavya

Deva

NeuterSingularDualPlural
Nominativekaḍḍitavyam kaḍḍitavye kaḍḍitavyāni
Vocativekaḍḍitavya kaḍḍitavye kaḍḍitavyāni
Accusativekaḍḍitavyam kaḍḍitavye kaḍḍitavyāni
Instrumentalkaḍḍitavyena kaḍḍitavyābhyām kaḍḍitavyaiḥ
Dativekaḍḍitavyāya kaḍḍitavyābhyām kaḍḍitavyebhyaḥ
Ablativekaḍḍitavyāt kaḍḍitavyābhyām kaḍḍitavyebhyaḥ
Genitivekaḍḍitavyasya kaḍḍitavyayoḥ kaḍḍitavyānām
Locativekaḍḍitavye kaḍḍitavyayoḥ kaḍḍitavyeṣu

Compound kaḍḍitavya -

Adverb -kaḍḍitavyam -kaḍḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria