Declension table of ?cakaḍḍvas

Deva

NeuterSingularDualPlural
Nominativecakaḍḍvat cakaḍḍuṣī cakaḍḍvāṃsi
Vocativecakaḍḍvat cakaḍḍuṣī cakaḍḍvāṃsi
Accusativecakaḍḍvat cakaḍḍuṣī cakaḍḍvāṃsi
Instrumentalcakaḍḍuṣā cakaḍḍvadbhyām cakaḍḍvadbhiḥ
Dativecakaḍḍuṣe cakaḍḍvadbhyām cakaḍḍvadbhyaḥ
Ablativecakaḍḍuṣaḥ cakaḍḍvadbhyām cakaḍḍvadbhyaḥ
Genitivecakaḍḍuṣaḥ cakaḍḍuṣoḥ cakaḍḍuṣām
Locativecakaḍḍuṣi cakaḍḍuṣoḥ cakaḍḍvatsu

Compound cakaḍḍvat -

Adverb -cakaḍḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria