Declension table of ?kaḍḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaḍḍiṣyamāṇam kaḍḍiṣyamāṇe kaḍḍiṣyamāṇāni
Vocativekaḍḍiṣyamāṇa kaḍḍiṣyamāṇe kaḍḍiṣyamāṇāni
Accusativekaḍḍiṣyamāṇam kaḍḍiṣyamāṇe kaḍḍiṣyamāṇāni
Instrumentalkaḍḍiṣyamāṇena kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇaiḥ
Dativekaḍḍiṣyamāṇāya kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇebhyaḥ
Ablativekaḍḍiṣyamāṇāt kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇebhyaḥ
Genitivekaḍḍiṣyamāṇasya kaḍḍiṣyamāṇayoḥ kaḍḍiṣyamāṇānām
Locativekaḍḍiṣyamāṇe kaḍḍiṣyamāṇayoḥ kaḍḍiṣyamāṇeṣu

Compound kaḍḍiṣyamāṇa -

Adverb -kaḍḍiṣyamāṇam -kaḍḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria