Declension table of ?kaḍḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaḍḍiṣyamāṇā kaḍḍiṣyamāṇe kaḍḍiṣyamāṇāḥ
Vocativekaḍḍiṣyamāṇe kaḍḍiṣyamāṇe kaḍḍiṣyamāṇāḥ
Accusativekaḍḍiṣyamāṇām kaḍḍiṣyamāṇe kaḍḍiṣyamāṇāḥ
Instrumentalkaḍḍiṣyamāṇayā kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇābhiḥ
Dativekaḍḍiṣyamāṇāyai kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇābhyaḥ
Ablativekaḍḍiṣyamāṇāyāḥ kaḍḍiṣyamāṇābhyām kaḍḍiṣyamāṇābhyaḥ
Genitivekaḍḍiṣyamāṇāyāḥ kaḍḍiṣyamāṇayoḥ kaḍḍiṣyamāṇānām
Locativekaḍḍiṣyamāṇāyām kaḍḍiṣyamāṇayoḥ kaḍḍiṣyamāṇāsu

Adverb -kaḍḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria