Declension table of ?kaḍḍitavatī

Deva

FeminineSingularDualPlural
Nominativekaḍḍitavatī kaḍḍitavatyau kaḍḍitavatyaḥ
Vocativekaḍḍitavati kaḍḍitavatyau kaḍḍitavatyaḥ
Accusativekaḍḍitavatīm kaḍḍitavatyau kaḍḍitavatīḥ
Instrumentalkaḍḍitavatyā kaḍḍitavatībhyām kaḍḍitavatībhiḥ
Dativekaḍḍitavatyai kaḍḍitavatībhyām kaḍḍitavatībhyaḥ
Ablativekaḍḍitavatyāḥ kaḍḍitavatībhyām kaḍḍitavatībhyaḥ
Genitivekaḍḍitavatyāḥ kaḍḍitavatyoḥ kaḍḍitavatīnām
Locativekaḍḍitavatyām kaḍḍitavatyoḥ kaḍḍitavatīṣu

Compound kaḍḍitavati - kaḍḍitavatī -

Adverb -kaḍḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria